वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

य꣢च्चि꣣द्धि꣡ शश्व꣢꣯ता꣣ त꣡ना꣢ दे꣣वं꣡दे꣢वं꣣ य꣡जा꣢महे । त्वे꣡ इद्धू꣢꣯यते ह꣣विः꣢ ॥१६१८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यच्चिद्धि शश्वता तना देवंदेवं यजामहे । त्वे इद्धूयते हविः ॥१६१८॥

मन्त्र उच्चारण
पद पाठ

य꣢त् । चि꣣त् । हि꣢ । श꣡श्व꣢꣯ता । त꣡ना꣢꣯ । दे꣣वं꣡दे꣢वम् । दे꣣व꣢म् । दे꣣वम् । य꣡जा꣢꣯महे । त्वे꣡इति꣢ । इत् । हू꣣यते । हविः꣢ ॥१६१८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1618 | (कौथोम) 8 » 1 » 1 » 2 | (रानायाणीय) 17 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा को समर्पण किया गया है।

पदार्थान्वयभाषाः -

(यत् चित् हि) यद्यपि (शश्वता) प्रचुर (तना) धन से, हम (देवं देवम्) प्रत्येक विद्वान् का (यजामहे) सत्कार करते हैं, तो भी हे अग्ने ! हे जगन्नायक परमात्मन् ! वस्तुतः (हविः) समर्पणीय आत्मा, मन, बुद्धि आदि तथा सब कर्म (त्वे इत्) आपमें ही (हूयते) हमारे द्वारा समर्पित हैं ॥२॥

भावार्थभाषाः -

यथोचित सत्कार माता, पिता, अतिथि, राजा, आचार्य,उपदेशक, वानप्रस्थी, संन्यासी आदि सभी का करना चाहिए, किन्तु जगत् के उत्पत्तिकर्ता, धारणकर्ता, संहारकर्ता आदि रूप में एक परमेश्वर की ही पूजा करनी योग्य है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनि समर्पणं कुरुते।

पदार्थान्वयभाषाः -

(यत् चित् हि) यद्यपि (शश्वता) प्रचुरेण (तना) धनेन। [तना इति धननामसु पठितम्। निघं० २।१०। तनेन इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] वयम्, (देवं देवम्) विद्वांसम् विद्वांसम् (यजामहे) सत्कुर्मः, तथापि हे अग्ने जगन्नायक परमात्मन् ! वस्तुतः (हविः) होतव्यं समर्पणीयं वस्तु आत्ममनोबुद्ध्यादिकम् सर्वं कर्म च (त्वे इत्) त्वयि एव (हूयते) अस्माभिः समर्प्यते ॥२॥२

भावार्थभाषाः -

यथोचितः सत्कारो मातापित्रतिथिनृपत्याचार्योपदेशकवानप्रस्थ- परिव्राजकादीनां सर्वेषामेव कर्तव्यः, किन्तु जगदुत्पादकधारकसंहारकादिरूपेणैकः परमेश्वर एव पूजनीयः ॥२॥